Loading...
अथर्ववेद > काण्ड 20 > सूक्त 73

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 73/ मन्त्र 6
    सूक्त - वसुक्रः देवता - इन्द्रः छन्दः - अभिसारिणी सूक्तम् - सूक्त-७३

    यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑। तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ॥

    स्वर सहित पद पाठ

    य: । वा॒चा । विऽवा॑च: । मृ॒ध्रऽवा॑च: । पु॒रू । स॒हस्रा॑ । अशि॑वा । ज॒घान॑ ॥ तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । पि॒ताऽइ॑व । य: । तवि॑षीम् । व॒वृ॒धे । शव॑: ॥७३.६॥


    स्वर रहित मन्त्र

    यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान। तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥

    स्वर रहित पद पाठ

    य: । वाचा । विऽवाच: । मृध्रऽवाच: । पुरू । सहस्रा । अशिवा । जघान ॥ तत्ऽतत् । इत् । अस्य । पौंस्यम् । गृणीमसि । पिताऽइव । य: । तविषीम् । ववृधे । शव: ॥७३.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 73; मन्त्र » 6

    Translation -
    We laud and praise all these deeds of Almighty Divinity who like father strengthen our power and vigour, who through thunder of cloud destroys many thousand of worms and germs of disease whose cry is meaningless who cry violently.

    इस भाष्य को एडिट करें
    Top