अथर्ववेद - काण्ड 20/ सूक्त 77/ मन्त्र 6
विश्वा॑नि श॒क्रो नर्या॑णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका॑मैः। अश्मा॑नं चि॒द्ये बि॑भि॒दुर्वचो॑भिर्व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥
स्वर सहित पद पाठविश्वा॑नि । श॒क्र । नर्या॑णि । वि॒द्वान् । अ॒प: । रि॒रे॒च॒ । सखि॑ऽभि: । निऽका॑मै: ॥ अश्मा॑नम् । चि॒त् । ये । बि॒भि॒दु: । वच॑ऽभि । व्र॒जम् । गोऽम॑न्तम् । उ॒शिज॑: । वि । व॒व्रु॒रिति॑ । वव्रु: ॥७७.६॥
स्वर रहित मन्त्र
विश्वानि शक्रो नर्याणि विद्वानपो रिरेच सखिभिर्निकामैः। अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥
स्वर रहित पद पाठविश्वानि । शक्र । नर्याणि । विद्वान् । अप: । रिरेच । सखिऽभि: । निऽकामै: ॥ अश्मानम् । चित् । ये । बिभिदु: । वचऽभि । व्रजम् । गोऽमन्तम् । उशिज: । वि । वव्रुरिति । वव्रु: ॥७७.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 77; मन्त्र » 6
Translation -
The learned and powerful preceptor with the friends of decided ends spreads all the actions of human well-being. The most enlightened ones who through their speeches have broken the rocky impact of ignorance have found and opened the path of Vedic knowledge.