Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 82/ मन्त्र 2
शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑। न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥
स्वर सहित पद पाठशिक्षे॑यम् । इत् । म॒ह॒ऽय॒ते । दि॒वेऽदि॑वे । रा॒य: । आ । कु॒ह॒चि॒त्ऽविदे॑ ॥ न॒हि । त्वत् । अ॒न्यत् । म॒घ॒ऽव॒न् । न॒: । आप्य॑म् । वस्य॑: । अस्ति॑ । पि॒ता । च॒न ॥८२.२॥
स्वर रहित मन्त्र
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे। नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥
स्वर रहित पद पाठशिक्षेयम् । इत् । महऽयते । दिवेऽदिवे । राय: । आ । कुहचित्ऽविदे ॥ नहि । त्वत् । अन्यत् । मघऽवन् । न: । आप्यम् । वस्य: । अस्ति । पिता । चन ॥८२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 82; मन्त्र » 2
Translation -
Says Almighty-each day I enrich the man who prays, in whatsover place he may be. The devotee says—O worishipable one, there can be no better kinship than that of yours There can be none else but you as my father.