अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 9
तं व॒र्धय॑न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑। बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ॥
स्वर सहित पद पाठतम् । व॒र्धयन्त: । म॒तिऽभि॑: । शि॒वाभि॑: । सिं॒हम्ऽइव । नान॑दतम् । स॒धऽस्थे॑ ॥ बृह॒स्पति॑म् । वृषणम् । शूर॑ऽसातौ । भरे॑ऽभरे । अनु॑ । म॒दे॒म॒ । जि॒ष्णुम् ॥९१.९॥
स्वर रहित मन्त्र
तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे। बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥
स्वर रहित पद पाठतम् । वर्धयन्त: । मतिऽभि: । शिवाभि: । सिंहम्ऽइव । नानदतम् । सधऽस्थे ॥ बृहस्पतिम् । वृषणम् । शूरऽसातौ । भरेऽभरे । अनु । मदेम । जिष्णुम् ॥९१.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 9
Translation -
Let us make, this air entirely filled up through our benevolent deeds in the Yajnas performed by heroes. This air roars in atmospheric region like a lion and is over-powering and pourer of the rains.