Loading...
अथर्ववेद > काण्ड 20 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 11
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९१

    स॒त्यमा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑। प॒श्चा मृधो॒ अप॑ भवन्तु॒ विश्वा॒स्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ॥

    स्वर सहित पद पाठ

    स॒त्याम् । आ॒ऽशिषम् । कृ॒णु॒त॒ । व॒य॒:ऽधै । की॒रिम् । चि॒त् । हि । अव॑थ । स्वेभि॑: । एवै॑: ॥ प॒श्चा । मृध॑: । अप॑ । भ॒व॒न्तु॒ । विश्वा॑: । तत् । रो॒द॒सी॒ इति॑ । शृ॒णु॒त॒म् । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे ॥९१.११॥


    स्वर रहित मन्त्र

    सत्यमाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः। पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥

    स्वर रहित पद पाठ

    सत्याम् । आऽशिषम् । कृणुत । वय:ऽधै । कीरिम् । चित् । हि । अवथ । स्वेभि: । एवै: ॥ पश्चा । मृध: । अप । भवन्तु । विश्वा: । तत् । रोदसी इति । शृणुतम् । विश्वमिन्वे इति विश्वम्ऽइन्वे ॥९१.११॥

    अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 11

    Translation -
    O men of wisdom, for the attainment of grains you fulfil your blessings and protect the devoice of prayers with your knowledge and activities. May all the evils, thereafter, be away from us. O teacher and preacher, you both hear of our calls as you love all.

    इस भाष्य को एडिट करें
    Top