अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 7
सूक्त - पूरणः
देवता - इन्द्राग्नी, यक्ष्मनाशनम्
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त-९६
यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं नीत ए॒व। तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्शमेनं श॒तशा॑रदाय ॥
स्वर सहित पद पाठयदि॑ । क्षि॒तऽआ॑यु: । यदि॑ । वा॒ । परा॑ऽइत: । यदि॑ । मृ॒त्यो: । अ॒न्ति॒कम् । नि॒ऽइ॑त: । ए॒व ॥ तम् । आ । ह॒रा॒मि॒ । नि:ऽऋ॑ते: । उ॒पऽस्था॑त् । अस्पा॑र्शम् । ए॒न॒म् । श॒तऽशा॑रदाय ॥९६.७॥
स्वर रहित मन्त्र
यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव। तमा हरामि निरृतेरुपस्थादस्पार्शमेनं शतशारदाय ॥
स्वर रहित पद पाठयदि । क्षितऽआयु: । यदि । वा । पराऽइत: । यदि । मृत्यो: । अन्तिकम् । निऽइत: । एव ॥ तम् । आ । हरामि । नि:ऽऋते: । उपऽस्थात् । अस्पार्शम् । एनम् । शतऽशारदाय ॥९६.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 7
Translation -
Be his days ended, be he in a serious condition and be he brought to death already I, the physician bring him out of the lap of destruction and save him to live a life lasting hundred autumns.