Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 1
    सूक्त - पूरणः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९६

    ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च। इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तासः॑ ॥

    स्वर सहित पद पाठ

    ती॒व्रस्य॑ । ‍अ॒भिऽव॑यस: । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒ह । मु॒ञ्च॒ ॥ इन्द्र॑ । मा । त्वा॒ । यज॑मानास: । अ॒न्ये । नि । रि॒र॒म॒न्‌ । तुभ्य॑म् । इ॒मे । सु॒तास॑: ॥९६.१॥


    स्वर रहित मन्त्र

    तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च। इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतासः ॥

    स्वर रहित पद पाठ

    तीव्रस्य । ‍अभिऽवयस: । अस्य । पाहि । सर्वऽरथा । वि । हरी इति । इह । मुञ्च ॥ इन्द्र । मा । त्वा । यजमानास: । अन्ये । नि । रिरमन्‌ । तुभ्यम् । इमे । सुतास: ॥९६.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 1

    Translation -
    O mighty ruler, you drink this strong draught of this cerial preparation, unyoke your horses which may carry all the chariots, let not other Yajmanas slay you, as for you here are jucies of Soma kept ready.

    इस भाष्य को एडिट करें
    Top