Loading...
अथर्ववेद > काण्ड 20 > सूक्त 97

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 97/ मन्त्र 3
    सूक्त - कलिः देवता - इन्द्रः छन्दः - बृहती सूक्तम् - सूक्त-९७

    कदू॒ न्वस्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म्। केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ॥

    स्वर सहित पद पाठ

    कत् । ऊं॒ इति॑ । नु । अ॒स्य॒ । अकृ॑तम् । इन्द्र॑स्य । अ॒स्ति॒ । पौंस्य॑म् ॥ केनो॒ इति॑ । नु । क॒म् । श्रोम॑तेन । न । शु॒श्रु॒वे॒ । ज॒नुष॑: । परि॑ । वृ॒त्र॒ऽहा ॥९७.३॥


    स्वर रहित मन्त्र

    कदू न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम्। केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥

    स्वर रहित पद पाठ

    कत् । ऊं इति । नु । अस्य । अकृतम् । इन्द्रस्य । अस्ति । पौंस्यम् ॥ केनो इति । नु । कम् । श्रोमतेन । न । शुश्रुवे । जनुष: । परि । वृत्रऽहा ॥९७.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 97; मन्त्र » 3

    Translation -
    What are those manly deed of vigour and admiration that this mighty ruler has not done ? _Who has not heard his glorious title as the Vritra-slayer from his inception ?

    इस भाष्य को एडिट करें
    Top