Loading...
अथर्ववेद > काण्ड 20 > सूक्त 98

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 98/ मन्त्र 1
    सूक्त - शंयुः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-९८

    त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑। त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॑स्त्वां॒ काष्ठा॒स्वर्व॑तः ॥

    स्वर सहित पद पाठ

    त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रव॑: ॥ त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । नर॑: । त्वाम् । काष्ठासु । अर्व॑त: ॥९८.१॥


    स्वर रहित मन्त्र

    त्वामिद्धि हवामहे साता वाजस्य कारवः। त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥

    स्वर रहित पद पाठ

    त्वाम् । इत् । हि । हवामहे । साता । वाजस्य । कारव: ॥ त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । नर: । त्वाम् । काष्ठासु । अर्वत: ॥९८.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 98; मन्त्र » 1

    Translation -
    O Almighty God, we the men of wisdom and action in attainment of wealth call you only. O protector of good men, people call you in the war and the men of horses in their races and travels call you,

    इस भाष्य को एडिट करें
    Top