Loading...
अथर्ववेद > काण्ड 20 > सूक्त 98

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 98/ मन्त्र 2
    सूक्त - शंयुः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-९८

    स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒ह स्त॑वा॒नो अ॑द्रिवः। गामश्वं॑ र॒थ्यमिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥

    स्वर सहित पद पाठ

    स: । त्वम् । न॒: । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । धृ॒ष्णु॒ऽया । म॒ह: । स्त॒वा॒न: । अ॒द्रि॒ऽव॒: ॥ गाम् । अश्व॑म् । र॒थ्य॑म् । इ॒न्द्र । सम् कि॒र॒ । स॒त्रा । वाज॑म् । न । जि॒ग्युषे॑ ॥९८.२॥


    स्वर रहित मन्त्र

    स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः। गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥

    स्वर रहित पद पाठ

    स: । त्वम् । न: । चित्र । वज्रऽहस्त । धृष्णुऽया । मह: । स्तवान: । अद्रिऽव: ॥ गाम् । अश्वम् । रथ्यम् । इन्द्र । सम् किर । सत्रा । वाजम् । न । जिग्युषे ॥९८.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 98; मन्त्र » 2

    Translation -
    O Wondrous one, O holder of thunder-bolt, O lord of cloud and mountains, O Almighty God, that you being adored by men give us the horses to pull chariot and kine as the victorious man is given grain and wealth.

    इस भाष्य को एडिट करें
    Top