Loading...
अथर्ववेद > काण्ड 3 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 7
    सूक्त - भृगुः देवता - वरुणः, सिन्धुः, आपः छन्दः - अनुष्टुप् सूक्तम् - आपो देवता सूक्त

    इ॒दं व॑ आपो॒ हृद॑यम॒यं व॒त्स ऋ॑तावरीः। इ॒हेत्थमेत॑ शक्वरी॒र्यत्रे॒दं वे॒शया॑मि वः ॥

    स्वर सहित पद पाठ

    इ॒दम् । व॒: । आ॒प॒: । हृद॑यम् । अ॒यम् । व॒त्स: । ऋ॒त॒ऽव॒री॒: । इ॒ह । इ॒त्थम् । आ । इ॒त॒ । श॒क्व॒री॒: । यत्र॑ । इ॒दम् । वे॒शया॑मि । व॒: ॥१३.७॥


    स्वर रहित मन्त्र

    इदं व आपो हृदयमयं वत्स ऋतावरीः। इहेत्थमेत शक्वरीर्यत्रेदं वेशयामि वः ॥

    स्वर रहित पद पाठ

    इदम् । व: । आप: । हृदयम् । अयम् । वत्स: । ऋतऽवरी: । इह । इत्थम् । आ । इत । शक्वरी: । यत्र । इदम् । वेशयामि । व: ॥१३.७॥

    अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 7

    Translation -
    O waters, this is your heart. O supporters of eternal truth, this sacrifice is your dear child. O mighty bestowers, may you come here, this way, where now I place you.

    इस भाष्य को एडिट करें
    Top