अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 7
शुना॑सीरे॒ह स्म॑ मे जुषेथाम्। यद्दि॒वि च॒क्रथुः॒ पय॒स्तेनेमामुप॑ सिञ्चतम् ॥
स्वर सहित पद पाठशुना॑सीरा । इ॒ह । स्म॒ । मे॒ । जु॒षे॒था॒म् । यत् । दि॒वि । च॒क्रथु॑: । पय॑: । तेन॑ । इ॒माम् । उप॑ । सि॒ञ्च॒त॒म् ॥१७.७॥
स्वर रहित मन्त्र
शुनासीरेह स्म मे जुषेथाम्। यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम् ॥
स्वर रहित पद पाठशुनासीरा । इह । स्म । मे । जुषेथाम् । यत् । दिवि । चक्रथु: । पय: । तेन । इमाम् । उप । सिञ्चतम् ॥१७.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 7
Translation -
O sunāsīra, may both of you enjoy ine’ here whatsoever milk, you have produced in heaven (divi cakrathuh) may you pour all that on this furrow. (Also Rv. IV.57.5)