अथर्ववेद - काण्ड 3/ सूक्त 18/ मन्त्र 2
उत्ता॑नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति। स॒पत्नीं॑ मे॒ परा॑ णुद॒ पतिं॑ मे॒ केव॑लं कृधि ॥
स्वर सहित पद पाठउत्ता॑नऽपर्णे । सुऽभ॑गे । देव॑ऽजूते । सह॑स्वति । स॒ऽपत्नी॑म् । मे॒ । परा॑ । नु॒द॒ । पति॑म् । मे॒ । केव॑लम् । कृ॒धि॒ ॥१८.२॥
स्वर रहित मन्त्र
उत्तानपर्णे सुभगे देवजूते सहस्वति। सपत्नीं मे परा णुद पतिं मे केवलं कृधि ॥
स्वर रहित पद पाठउत्तानऽपर्णे । सुऽभगे । देवऽजूते । सहस्वति । सऽपत्नीम् । मे । परा । नुद । पतिम् । मे । केवलम् । कृधि ॥१८.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 18; मन्त्र » 2
Translation -
O uttānaparņi (having leaves with face upwards), ‘bringer of sexual bliss, suggested by the learned ones, O vanquisher, may you drive away my rival and make my husband mine , only.(Cf. Rv. X.145.2)