Loading...
अथर्ववेद > काण्ड 3 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 18/ मन्त्र 5
    सूक्त - अथर्वा देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - वनस्पति

    अ॒हम॑स्मि॒ सह॑मा॒नाथो॒ त्वम॑सि सास॒हिः। उ॒भे सह॑स्वती भू॒त्वा स॒पत्नीं॑ मे सहावहै ॥

    स्वर सहित पद पाठ

    अ॒हम् । अ॒स्मि॒ । सह॑माना । अथो॒ इति॑ । त्वम् । अ॒सि॒ । स॒स॒हि: । उ॒भे इति॑ । सह॑स्वती॒ इति॑ । भू॒त्वा । स॒ऽपत्नी॑म् । मे॒ । स॒हा॒व॒है॒ ॥१८.५॥


    स्वर रहित मन्त्र

    अहमस्मि सहमानाथो त्वमसि सासहिः। उभे सहस्वती भूत्वा सपत्नीं मे सहावहै ॥

    स्वर रहित पद पाठ

    अहम् । अस्मि । सहमाना । अथो इति । त्वम् । असि । ससहि: । उभे इति । सहस्वती इति । भूत्वा । सऽपत्नीम् । मे । सहावहै ॥१८.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 18; मन्त्र » 5

    Translation -
    I am conquering by nature. You also are vanquisher of enemies. Let both of us, full of conquering power, vanquish my rival (wife): (Cf Rv. X.145.5) (sahamānā; sāsahi; sahasvatī and sahāvahai-abhibhavitri =. conquering one, vanquisher and so on.)

    इस भाष्य को एडिट करें
    Top