अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 7
सूक्त - वसिष्ठः
देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः
छन्दः - विराडास्तारपंक्तिः
सूक्तम् - अजरक्षत्र
प्रेता॒ जय॑ता नर उ॒ग्रा वः॑ सन्तु बा॒हवः॑। ती॒क्ष्णेष॑वोऽब॒लध॑न्वनो हतो॒ग्रायु॑धा अब॒लानु॒ग्रबा॑हवः ॥
स्वर सहित पद पाठप्र । इ॒त॒ । जय॑त । न॒र॒: । उ॒ग्रा: । व॒: । स॒न्तु॒ । बा॒हव॑: । ती॒क्ष्णऽइ॑षव: । अ॒ब॒लऽध॑न्वन: । ह॒त॒ । उ॒ग्रऽआ॑युधा: । अ॒ब॒लान् । उ॒ग्रऽबा॑हव: ॥१९.७॥
स्वर रहित मन्त्र
प्रेता जयता नर उग्रा वः सन्तु बाहवः। तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलानुग्रबाहवः ॥
स्वर रहित पद पाठप्र । इत । जयत । नर: । उग्रा: । व: । सन्तु । बाहव: । तीक्ष्णऽइषव: । अबलऽधन्वन: । हत । उग्रऽआयुधा: । अबलान् । उग्रऽबाहव: ॥१९.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 7
Translation -
Move forward O men, and win the victory Let your arms be fierce. Let you with sharpened arrows kill the enemies having weak bows. Let you having formidable weapons and powerful arms finish the powerless enemiees. (Cf Rv. X.103.13)