Loading...
अथर्ववेद के काण्ड - 3 के सूक्त 19 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 19/ मन्त्र 7
    ऋषिः - वसिष्ठः देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः छन्दः - विराडास्तारपंक्तिः सूक्तम् - अजरक्षत्र
    62

    प्रेता॒ जय॑ता नर उ॒ग्रा वः॑ सन्तु बा॒हवः॑। ती॒क्ष्णेष॑वोऽब॒लध॑न्वनो हतो॒ग्रायु॑धा अब॒लानु॒ग्रबा॑हवः ॥

    स्वर सहित पद पाठ

    प्र । इ॒त॒ । जय॑त । न॒र॒: । उ॒ग्रा: । व॒: । स॒न्तु॒ । बा॒हव॑: । ती॒क्ष्णऽइ॑षव: । अ॒ब॒लऽध॑न्वन: । ह॒त॒ । उ॒ग्रऽआ॑युधा: । अ॒ब॒लान् । उ॒ग्रऽबा॑हव: ॥१९.७॥


    स्वर रहित मन्त्र

    प्रेता जयता नर उग्रा वः सन्तु बाहवः। तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलानुग्रबाहवः ॥

    स्वर रहित पद पाठ

    प्र । इत । जयत । नर: । उग्रा: । व: । सन्तु । बाहव: । तीक्ष्णऽइषव: । अबलऽधन्वन: । हत । उग्रऽआयुधा: । अबलान् । उग्रऽबाहव: ॥१९.७॥

    अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 7
    Acknowledgment

    हिन्दी (4)

    विषय

    युद्धविद्या का उपदेश।

    पदार्थ

    (नरः) हे नरो (प्र इत) धावा करो, (जयत) जीतो ! (वः) तुम्हारी (बाहवः) भुजायें (उग्राः) प्रचण्ड [कट्टर] (सन्तु) होवें। (तीक्ष्णेषवः) हे तीखे बाणवाले ! (उग्रायुधाः) हे कट्टर हथियारोंवाले (उग्रबाहवः) हे कट्टर भुजाओंवाले वीरों ! (अबलधन्वनः) निर्बल धनुषवाले (अबलान्) निर्बल [शत्रुओं] को (हत) मारो ॥७॥

    भावार्थ

    ‘प्रेता जयता’ पदों में दीर्घत्व उत्साह के लिए है। सेनापति की आज्ञा से सब सैनिक लोग उमंग के साथ मारू बजाते गाते धावा करके तुच्छ वैरियों को मारें ॥७॥ यह मन्त्र कुछ भेद से ऋग्वेद १०।१०३।१३। और यजुर्वेद १७।४६ में है ॥

    टिप्पणी

    ७−(प्र इत) प्रक्रम्य रणक्षेत्रं गच्छत। (जयत) अभिभवत। उभयत्र बलवर्धनाय सांहितको दीर्घः। (नरः) अ० ३।१७।६। हे नेतारः (उग्राः) प्रचण्डाः। (वः) युष्माकम्। (बाहवः) भुजाः। (तीक्ष्णेषवः) निशितबाणाद्यायुधयुक्ताः। (अबलधन्वनः)। निर्बलधनुराद्यायुधोपेतान्। (हत) नाशयत। (उग्रायुधाः) निशिततरवारिशक्त्याद्यायुक्ताः। (अबलान्) निर्बलान्। (उग्रबाहवः) दृढभुजाः ॥

    इस भाष्य को एडिट करें

    विषय

    विजय

    पदार्थ

    १. हे (नर:) = आगे बढ़नेवाले वीरो ! (प्र-इत) = खूब आगे बढो, (जयत) = विजयी बनो। (कः) = तुम्हारी (बाहवः) = भुजाएँ (उग्राः सन्तु) = बड़ी तेजस्वी हों। २. (तीक्ष्ण-इषवः) = तीक्ष्ण बाणोंवाले, (उग्रायुधा:) = तेजस्वी शस्त्रोंवाले व (उग्रबाहव:) = तेजस्वी भुजाओंवाले तुम इन (अबलधन्वन:) = निर्बल धनुषोंवाले (अबलान्) = निर्बल शत्रुओं को (हत) = विनष्ट कर डालो।

    भावार्थ

    हमारे वीर आगे बढ़ें। इनकी भुजाएँ शत्रुओं के लिए भयंकर हों। तेजस्वी अस्त्रोंवाले होते हुए हमारे बीर इन निर्बल-से शत्रुओं को परास्त कर डालें।

    इस भाष्य को एडिट करें

    भाषार्थ

    (नरः) हे नेतृरूप सैनिकों। (प्रेत) प्रक्रमपूर्वक युद्धभूमि में जाओ, (जयत) और विजय प्राप्त करो, (वः) तुम्हारे (बाहवः) बाहु (उग्राः सन्तु) उग्र हों। (तीक्ष्णेषवः) तीखे इषुओंवाले, (उग्रायुधाः) उग्र आयुधोंवाले, (उग्रबाहव:) तथा उग्र बाहुओंवाले तुम, (अबलधन्वनः) अबल धनुषोंवालों, (अबलान्) निर्बल शत्रुओं को (हत) मारो, उनका हनन करो।

    इस भाष्य को एडिट करें

    विषय

    शत्रुओं पर विजय करने के लिये अपने राष्ट्र की शक्ति बढ़ाने का उपदेश ।

    भावार्थ

    हे (नरः) नेता लोगो ! (प्र इत) आगे बढ़ो (जयत) विजय करो (वः) तुम्हारी (बाहवः) बाहुएं (उग्राः सन्तु) खुब बलशाली और शत्रुओं को विनाश करने में भयंकर हो उठे । और आप लोग (तीक्ष्ण-इषवः उग्र-आयुधाः) तीक्ष्ण धनुष बाण और भयंकर २ हथियार धारण कर (उग्र-बाहवः) प्रचण्ड-बाहु होकर (अबल-धन्वनः) कच्चे निर्बल धनुष वाले, (अबलान्) निर्बल शत्रुओं को (हत) विनाश करो।

    टिप्पणी

    ऋग्वेदे अप्रतिरथ ऐन्द्र ऋषिः। ‘उद्धर्षय भगवन्नायुधान्युत्सत्वनां मामकानां मनांसि। उद् वृत्रहन् वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः।’ इति ऋ० ॥ उद्धर्वन्तावाजिनां वाजिनान्युद् वेराणां जयतामतु घोषः पृथग्घोष ऊलुलय केतुमन्त उदीरताम् इति पैप्प० स०।

    ऋषि | देवता | छन्द | स्वर

    वसिष्ठ ऋषिः। विश्वेदेवा उत चन्द्रमा उतेन्दो देवता । पथ्याबृहती । ३ भुरिग् बृहती, व्यवसाना षट्पदा त्रिष्टुप् ककुम्मतीगर्भातिजगती। ७ विराडास्तारपंक्तिः । ८ पथ्यापंक्तिः। २, ४, ५ अनुष्टुभः। अष्टर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें

    इंग्लिश (4)

    Subject

    Strong Rashtra

    Meaning

    O brave leaders, march forward, win the battles, let your arms be blazing invincible. O warriors of blazing arms, ferocious weapons and sharp unfailing arrows and deadly missiles, destroy the feeble, demoralised, ill-equipped enemy.

    इस भाष्य को एडिट करें

    Translation

    Move forward O men, and win the victory Let your arms be fierce. Let you with sharpened arrows kill the enemies having weak bows. Let you having formidable weapons and powerful arms finish the powerless enemiees. (Cf Rv. X.103.13)

    इस भाष्य को एडिट करें

    Translation

    Advance and be victorious, O ye men, exceedingly mighty be your arms and equipped with sharp arrows, possessing powerful weapons and with your strong arms kill the feeble enemies whose bows are weak.

    इस भाष्य को एडिट करें

    Translation

    Advance and be victorious, men! Exceeding mighty be your arms! Smite with sharp pointed arrows those whose bows are weak. With your strong arms and weapons smite the feeble foe.

    Footnote

    See R. 10-103-13 and yajur, 17-46

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ७−(प्र इत) प्रक्रम्य रणक्षेत्रं गच्छत। (जयत) अभिभवत। उभयत्र बलवर्धनाय सांहितको दीर्घः। (नरः) अ० ३।१७।६। हे नेतारः (उग्राः) प्रचण्डाः। (वः) युष्माकम्। (बाहवः) भुजाः। (तीक्ष्णेषवः) निशितबाणाद्यायुधयुक्ताः। (अबलधन्वनः)। निर्बलधनुराद्यायुधोपेतान्। (हत) नाशयत। (उग्रायुधाः) निशिततरवारिशक्त्याद्यायुक्ताः। (अबलान्) निर्बलान्। (उग्रबाहवः) दृढभुजाः ॥

    इस भाष्य को एडिट करें

    बंगाली (2)

    भाषार्थ

    (নরঃ) হে নেতৃরূপ সৈনিকগণ! (প্রেত) পরাক্রমপূর্বক যুদ্ধ ভূমিতে যাও/গমন করো, (জয়ত) এবং বিজয় প্রাপ্ত করো, (বঃ) তোমাদের (বাহবঃ) বাহু (উগ্রাঃ সন্তু) উগ্র হোক। (তীক্ষ্ণেষবঃ) তীক্ষ্ণ বাণযুক্ত, (উগ্রায়ুধাঃ) উগ্র অস্ত্র/আয়ুধসম্পন্ন, (উগ্রবাহবঃ) এবং উগ্র বাহুসম্পন্ন তোমরা, (অবলধন্বনঃ) অবল/নির্বল ধনুর্ধারী, (অবলান্) নির্বল শত্রুদের (হত) মারো, তাঁদের হনন করো।

    इस भाष्य को एडिट करें

    मन्त्र विषय

    যুদ্ধবিদ্যায়া উপদেশঃ

    भाषार्थ

    (নরঃ) হে নরগণ (প্র ইত) গমন/আক্রমণ করো, (জয়ত) জয়ী হও ! (বঃ) তোমাদের (বাহবঃ) বাহুদ্বয় (উগ্রাঃ) প্রচণ্ড [উগ্র] (সন্তু) হোক। (তীক্ষ্ণেষবঃ) হে তীক্ষ্ণবাণধারী ! (উগ্রায়ুধাঃ) হে তীক্ষ্ণ অস্ত্রধারী (উগ্রবাহবঃ) হে দৃঢ় বাহুসম্পন্ন বীরগণ ! (অবলধন্বনঃ) নির্বল ধনুর্ধারী (অবলান্) নির্বল [শত্রুদের] (হত) নাশ করো ॥৭।।

    भावार्थ

    ‘প্রেতা জয়তা’ পদদ্বয়ে দীর্ঘতা উৎসাহের জন্য। সেনাপতির আজ্ঞায় সমস্ত সৈনিক উল্লাসের সাথে মারূ/যুদ্ধির দামামা বাজাতে বাজাতে দৌড়ে তুচ্ছ শত্রুদের নাশ করুক॥৭॥ এই মন্ত্র কিছু ভেদে ঋগ্বেদ ১০।১০৩।১৩। এবং যজুর্বেদ ১৭।৪৬ এ আছে।

    इस भाष्य को एडिट करें
    Top