अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 1
सूक्त - वसिष्ठः
देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः
छन्दः - अनुष्टुप्
सूक्तम् - वर्चः प्राप्ति सुक्त
ह॑स्तिवर्च॒सं प्र॑थतां बृ॒हद्यशो॒ अदि॑त्या॒ यत्त॒न्वः॑ संब॒भूव॑। तत्स॑र्वे॒ सम॑दु॒र्मह्य॑मे॒तद्विश्वे॑ दे॒वा अदि॑तिः स॒जोषाः॑ ॥
स्वर सहित पद पाठह॒स्ति॒ऽव॒र्च॒सम् । प्र॒थ॒ता॒म् । बृ॒हत् । यश॑: । अदि॑त्या: । यत् । त॒न्व᳡: । स॒म्ऽब॒भूव॑ । तत् । सर्वे॑ । सम् । अ॒दु॒: । मह्य॑म् । ए॒तत् । विश्वे॑ । दे॒वा: । अदि॑ति: । रा॒ऽजोषा॑: ॥२२.१॥
स्वर रहित मन्त्र
हस्तिवर्चसं प्रथतां बृहद्यशो अदित्या यत्तन्वः संबभूव। तत्सर्वे समदुर्मह्यमेतद्विश्वे देवा अदितिः सजोषाः ॥
स्वर रहित पद पाठहस्तिऽवर्चसम् । प्रथताम् । बृहत् । यश: । अदित्या: । यत् । तन्व: । सम्ऽबभूव । तत् । सर्वे । सम् । अदु: । मह्यम् । एतत् । विश्वे । देवा: । अदिति: । राऽजोषा: ॥२२.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 1
Subject - Visvedevah, Brhaspatih ; Varcah
Translation -
May the elephantine vigour of great renown,that is born out of Aditi’s (earth’s) body, be famed far and wide. May all of them, all the bounties of Nature and the accordant Aditi, bestow that vigour on me.