Loading...
अथर्ववेद > काण्ड 3 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 10
    सूक्त - वसिष्ठ देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - शान्ति सूक्त

    ये पर्व॑ताः॒ सोम॑पृष्ठा॒ आप॑ उत्तान॒शीव॑रीः। वातः॑ प॒र्जन्य॒ आद॒ग्निस्ते क्र॒व्याद॑मशीशमन् ॥

    स्वर सहित पद पाठ

    ये । पर्व॑ता: । सोम॑ऽपृष्ठा: । आप॑: । उ॒त्ता॒न॒ऽशीव॑री: । वात॑: । प॒र्जन्य॑: । आत् । अ॒ग्नि: । ते । क्र॒व्य॒ऽअद॑म् । अ॒शी॒श॒म॒न् ॥२१.१०॥


    स्वर रहित मन्त्र

    ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः। वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् ॥

    स्वर रहित पद पाठ

    ये । पर्वता: । सोमऽपृष्ठा: । आप: । उत्तानऽशीवरी: । वात: । पर्जन्य: । आत् । अग्नि: । ते । क्रव्यऽअदम् । अशीशमन् ॥२१.१०॥

    अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 10

    Translation -
    The mountains, on whose back the Soma (medicinal herb) grows, and the waters, that sleep calm and quiet, the storm, the rain-cloud, and tbe fire itself - these have stilled the flesh-devouring fire.

    इस भाष्य को एडिट करें
    Top