अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 6
सूक्त - वसिष्ठः
देवता - अग्निः
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - शान्ति सूक्त
उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑। वै॑श्वान॒रज्ये॑ष्ठेभ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ॥
स्वर सहित पद पाठउ॒क्षऽअ॑न्नाय । व॒शाऽअन्ना॑य । सोम॑ऽपृष्ठाय । वे॒धसे॑ । वै॒श्वा॒न॒रऽज्ये॑ष्ठेभ्य: । तेभ्य॑: । अ॒ग्निऽभ्य॑: । हु॒तम् । अ॒स्तु॒ । ए॒तत् ॥२१.६॥
स्वर रहित मन्त्र
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे। वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥
स्वर रहित पद पाठउक्षऽअन्नाय । वशाऽअन्नाय । सोमऽपृष्ठाय । वेधसे । वैश्वानरऽज्येष्ठेभ्य: । तेभ्य: । अग्निऽभ्य: । हुतम् । अस्तु । एतत् ॥२१.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 6
Translation -
To giver of food-grains to bulls, to giver of food-grains to barren cows (vašā), to the sage on whose back lies the devotional bliss (soma-prstha), to the creator of the world and to those, whose elder is vaišvānara, benefactor of all men, to all those fires let this oblation be offered.