अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 8
सूक्त - वसिष्ठः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शान्ति सूक्त
हिर॑ण्यपाणिं सवि॒तार॒मिन्द्रं॒ बृह॒स्पतिं॒ वरु॑णं मि॒त्रम॒ग्निम्। विश्वा॑न्दे॒वानङ्गि॑रसो हवामह इ॒मं क्र॒व्यादं॑ शमयन्त्व॒ग्निम् ॥
स्वर सहित पद पाठहिर॑ण्यऽपाणिम् । स॒वि॒तार॑म् । इन्द्र॑म् । बृह॒स्पति॑म् । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् । विश्वा॑न् । दे॒वान् । अङ्गि॑रस: । ह॒वा॒म॒हे॒ । इ॒मम् । क्र॒व्य॒ऽअद॑म् । श॒म॒य॒न्तु॒ । अ॒ग्निम् ॥२१.८॥
स्वर रहित मन्त्र
हिरण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरुणं मित्रमग्निम्। विश्वान्देवानङ्गिरसो हवामह इमं क्रव्यादं शमयन्त्वग्निम् ॥
स्वर रहित पद पाठहिरण्यऽपाणिम् । सवितारम् । इन्द्रम् । बृहस्पतिम् । वरुणम् । मित्रम् । अग्निम् । विश्वान् । देवान् । अङ्गिरस: । हवामहे । इमम् । क्रव्यऽअदम् । शमयन्तु । अग्निम् ॥२१.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 8
Subject - savitr
Translation -
We, the radiant, hereby invoke the golden-handed (hiranyapāņi) inspirer Lord, the resplendent Lord, the Lord supreme, the Lord friendly, venerable and adorable, and all the bounties of Nature - may they appease this fleshdevouring (kravyādam) fire.