अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 9
सूक्त - वसिष्ठः
देवता - अग्निः
छन्दः - निचृदनुष्टुप्
सूक्तम् - शान्ति सूक्त
शा॒न्तो अ॒ग्निः क्र॒व्याच्छा॒न्तः पु॑रुष॒रेष॑णः। अथो॒ यो वि॑श्वदा॒व्य॑१स्तं क्र॒व्याद॑मशीशमम् ॥
स्वर सहित पद पाठशा॒न्त: । अ॒ग्नि: । क्र॒व्य॒ऽअत् । शा॒न्त: । पु॒रु॒ष॒ऽरेष॑ण: । अथो॒ इति॑ । य: । वि॒श्व॒ऽदा॒व्य᳡: । तम् । क्र॒व्य॒ऽअद॑म् । अ॒शी॒श॒म॒म् ॥२१.९॥
स्वर रहित मन्त्र
शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः। अथो यो विश्वदाव्य१स्तं क्रव्यादमशीशमम् ॥
स्वर रहित पद पाठशान्त: । अग्नि: । क्रव्यऽअत् । शान्त: । पुरुषऽरेषण: । अथो इति । य: । विश्वऽदाव्य: । तम् । क्रव्यऽअदम् । अशीशमम् ॥२१.९॥
अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 9
Translation -
The fire has calmed down, calmed down is the fleshdevourer, the killer of men. Also I have calmed down the one, that is consumer -of all (višvadāvya, the dāvāgni, the forest-fire), the flesh-devourer.