अथर्ववेद - काण्ड 3/ सूक्त 31/ मन्त्र 8
आयु॑ष्मतामायु॒ष्कृतां॑ प्रा॒णेन॑ जीव॒ मा मृ॑थाः। व्यहं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
स्वर सहित पद पाठआयु॑ष्मताम् । आ॒यु॒:ऽकृता॑म् । प्रा॒णेन॑ । जी॒व॒ । मा । मृ॒था॒: । वि । अ॒हम् । सर्वे॑ण । पा॒प्मना॑ । वि । यक्ष्मे॑ण । सम् । आयु॑षा ॥३१.८॥
स्वर रहित मन्त्र
आयुष्मतामायुष्कृतां प्राणेन जीव मा मृथाः। व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥
स्वर रहित पद पाठआयुष्मताम् । आयु:ऽकृताम् । प्राणेन । जीव । मा । मृथा: । वि । अहम् । सर्वेण । पाप्मना । वि । यक्ष्मेण । सम् । आयुषा ॥३१.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 31; मन्त्र » 8
Translation -
May you live on with the vital breath of thos , that have long lives and that give long life. Let you not die. I free you from all evil and from wasting disease. I unite hin with long life.