अथर्ववेद - काण्ड 3/ सूक्त 8/ मन्त्र 1
सूक्त - अथर्वा
देवता - पृथिवी, वरुणः, वायुः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रधारण सूक्त
आ या॑तु मि॒त्र ऋ॒तुभिः॒ कल्प॑मानः संवे॒शय॑न्पृथि॒वीमु॒स्रिया॑भिः। अथा॒स्मभ्यं॒ वरु॑णो वा॒युर॒ग्निर्बृ॒हद्रा॒ष्ट्रं सं॑वे॒श्यं॑ दधातु ॥
स्वर सहित पद पाठआ । या॒तु॒ । मि॒त्र: । ऋ॒तुऽभि॑: । कल्प॑मान: । स॒म्ऽवे॒शय॑न् । पृ॒थि॒वीम् । उ॒स्रिया॑भि: । अथ॑ । अ॒स्मभ्य॑म् । वरु॑ण: । वा॒यु: । अ॒ग्नि: । बृहत् । रा॒ष्ट्रम् । स॒म्ऽवे॒श्य᳡म् । द॒धा॒तु॒ ॥८.१॥
स्वर रहित मन्त्र
आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन्पृथिवीमुस्रियाभिः। अथास्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु ॥
स्वर रहित पद पाठआ । यातु । मित्र: । ऋतुऽभि: । कल्पमान: । सम्ऽवेशयन् । पृथिवीम् । उस्रियाभि: । अथ । अस्मभ्यम् । वरुण: । वायु: । अग्नि: । बृहत् । राष्ट्रम् । सम्ऽवेश्यम् । दधातु ॥८.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 8; मन्त्र » 1
Subject - Mitra and other Divinities
Translation -
May the Sun come enabling us to live long with (changing) seasons and pervading the earth with ruddy rays. Thereafter, may the venerable (Varuna) Lord, the omnipresent (Vayu) Lord and the adorable (Agni) Lord grant us a land large enough to live amicably in. (Rāstra = country; empire, land)