अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - सत्यानृतसमीक्षक सूक्त
ये ते॒ पाशा॑ वरुण स॒प्तस॑प्त त्रे॒धा तिष्ठ॑न्ति॒ विषि॑ता॒ रुष॑न्तः। छि॒नन्तु॒ सर्वे॒ अनृ॑तं॒ वद॑न्तं॒ यः स॑त्यवा॒द्यति॒ तं सृ॑जन्तु ॥
स्वर सहित पद पाठये । ते॒ । पाशा॑: । व॒रु॒ण॒ । स॒प्तऽस॑प्त । त्रे॒धा। तिष्ठ॑न्ति । विऽसि॑ता: । रुश॑न्त: । छि॒नन्तु॑ । सर्वे॑ । अनृ॑तम् । वद॑न्तम् । य: । स॒त्य॒ऽवा॒दी । अति॑ । तम् । सृ॒ज॒न्तु॒ ॥१६.६॥
स्वर रहित मन्त्र
ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः। छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्यति तं सृजन्तु ॥
स्वर रहित पद पाठये । ते । पाशा: । वरुण । सप्तऽसप्त । त्रेधा। तिष्ठन्ति । विऽसिता: । रुशन्त: । छिनन्तु । सर्वे । अनृतम् । वदन्तम् । य: । सत्यऽवादी । अति । तम् । सृजन्तु ॥१६.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 6
Translation -
O venerable Lord, may all those of your shining nooses, seven by seven, fixed up three-fold, bind him down who tells lies; may they leave him free, who always speaks truth.