Loading...
अथर्ववेद > काण्ड 4 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - वरुणः छन्दः - अनुष्टुप् सूक्तम् - सत्यानृतसमीक्षक सूक्त

    बृ॒हन्नेषामधिष्ठा॒ता अ॑न्ति॒कादि॑व पश्यति। यस्ता॒यन्मन्य॑ते॒ चर॒न्त्सर्वं॑ दे॒वा इ॒दं वि॑दुः ॥

    स्वर सहित पद पाठ

    बृ॒हन् । ए॒षा॒म् । अ॒धि॒ऽस्था॒ता । अ॒न्ति॒कात्ऽइ॑व । प॒श्य॒ति॒ । य: । स्ता॒यत् । मन्य॑ते । चर॑न् । सर्व॑म् । दे॒वा: । इ॒दम् । वि॒दु॒: ॥१६.१॥


    स्वर रहित मन्त्र

    बृहन्नेषामधिष्ठाता अन्तिकादिव पश्यति। यस्तायन्मन्यते चरन्त्सर्वं देवा इदं विदुः ॥

    स्वर रहित पद पाठ

    बृहन् । एषाम् । अधिऽस्थाता । अन्तिकात्ऽइव । पश्यति । य: । स्तायत् । मन्यते । चरन् । सर्वम् । देवा: । इदम् । विदु: ॥१६.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 1

    Translation -
    The mighty overseer of these (worlds), watches as if from very close quarters. Whosoever thinks that he is acting stealthily, all that the bounties of Nature know.

    इस भाष्य को एडिट करें
    Top