Loading...
अथर्ववेद > काण्ड 4 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 2/ मन्त्र 6
    सूक्त - वेनः देवता - आत्मा छन्दः - पुरोऽनुष्टुप् सूक्तम् - आत्मविद्या सूक्त

    आपो॒ अग्रे॒ विश्व॑माव॒न्गर्भं॒ दधा॑ना अ॒मृता॑ ऋत॒ज्ञाः। यासु॑ दे॒वीष्वधि॑ दे॒व आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

    स्वर सहित पद पाठ

    आप॑: । अग्रे॑ । विश्व॑म् । आ॒व॒न् । गर्भ॑म् । दधा॑ना: । अ॒मृता॑: । ऋ॒त॒ऽज्ञा: । यासु॑ । दे॒वीषु॑ । अधि॑ । दे॒व: । आसी॑त् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.६॥


    स्वर रहित मन्त्र

    आपो अग्रे विश्वमावन्गर्भं दधाना अमृता ऋतज्ञाः। यासु देवीष्वधि देव आसीत्कस्मै देवाय हविषा विधेम ॥

    स्वर रहित पद पाठ

    आप: । अग्रे । विश्वम् । आवन् । गर्भम् । दधाना: । अमृता: । ऋतऽज्ञा: । यासु । देवीषु । अधि । देव: । आसीत् । कस्मै । देवाय । हविषा । विधेम ॥२.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 2; मन्त्र » 6

    Translation -
    In the very beginning, the elemental waters, immortal and following the’eternal law, fostered all this universe, holding the embryo in their womb; within those divine waters He was the over-lording divinity. That divinity alone and none else we adore with our oblations.

    इस भाष्य को एडिट करें
    Top