अथर्ववेद - काण्ड 4/ सूक्त 2/ मन्त्र 8
सूक्त - वेनः
देवता - आत्मा
छन्दः - उपरिष्टाज्ज्योतिस्त्रिष्टुप्
सूक्तम् - आत्मविद्या सूक्त
आपो॑ व॒त्सं ज॒नय॑न्ती॒र्गर्भ॒मग्रे॒ समै॑रयन्। तस्यो॒त जाय॑मान॒स्योल्ब॑ आसीद्धिर॒ण्ययः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठआप॑: । व॒त्सम् । ज॒नय॑न्ती: । गर्भ॑म् । अग्रे॑ । सम् । ऐ॒र॒य॒न् । तस्य॑ । उ॒त । जाय॑मानस्य । उल्ब॑: । आ॒सी॒त् । हि॒र॒ण्यय॑: । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.८॥
स्वर रहित मन्त्र
आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन्। तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम ॥
स्वर रहित पद पाठआप: । वत्सम् । जनयन्ती: । गर्भम् । अग्रे । सम् । ऐरयन् । तस्य । उत । जायमानस्य । उल्ब: । आसीत् । हिरण्यय: । कस्मै । देवाय । हविषा । विधेम ॥२.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 2; मन्त्र » 8
Translation -
In the beginning, for bearing the child the elemental waters activated the embryo. When it was born even that it had a golden foetal sheath (ulba). That divinity alone and none else we adore with our oblations.