अथर्ववेद - काण्ड 4/ सूक्त 20/ मन्त्र 9
सूक्त - मातृनामा
देवता - मातृनामौषधिः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - पिशाचक्षयण सूक्त
यो अ॒न्तरि॑क्षेण॒ पत॑ति॒ दिवं॒ यश्चा॑ति॒सर्प॑ति। भूमिं॒ यो मन्य॑ते ना॒थं तं पि॑शा॒चं प्र द॑र्शय ॥
स्वर सहित पद पाठय: । अ॒न्तरि॑क्षेण । पत॑ति । दिव॑म् । य: । च॒ । अ॒ति॒ऽसर्प॑ति । भूमि॑म् । य: । मन्य॑ते । ना॒थम् । तम् । पि॒शा॒चम् । प्र । द॒र्श॒य॒ ॥२०.९॥
स्वर रहित मन्त्र
यो अन्तरिक्षेण पतति दिवं यश्चातिसर्पति। भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय ॥
स्वर रहित पद पाठय: । अन्तरिक्षेण । पतति । दिवम् । य: । च । अतिऽसर्पति । भूमिम् । य: । मन्यते । नाथम् । तम् । पिशाचम् । प्र । दर्शय ॥२०.९॥
अथर्ववेद - काण्ड » 4; सूक्त » 20; मन्त्र » 9
Translation -
May you enable me to see clearly the blood-sucker, whoever flies about in the mid-space, and whoever goes beyond the sky and whoever thinks the earth as his refuge.