अथर्ववेद - काण्ड 4/ सूक्त 20/ मन्त्र 2
सूक्त - मातृनामा
देवता - मातृनामौषधिः
छन्दः - स्वराडनुष्टुप्
सूक्तम् - पिशाचक्षयण सूक्त
ति॒स्रो दिव॑स्ति॒स्रः पृ॑थि॒वीः षट्चे॒माः प्र॒दिशः॒ पृथ॑क्। त्वया॒हं सर्वा॑ भू॒तानि॒ पश्या॑नि देव्योषधे ॥
स्वर सहित पद पाठति॒स्र: । दिव॑: । ति॒स्र: । पृ॒थि॒वी । षट् । च॒ । इ॒मा: । प्र॒ऽदिश॑: । पृथ॑क् । त्वया॑ । अ॒हम् । सर्वा॑ । भू॒तानि॑ । पश्या॑नि । दे॒वि॒ । ओ॒ष॒धे॒ ॥२०.२॥
स्वर रहित मन्त्र
तिस्रो दिवस्तिस्रः पृथिवीः षट्चेमाः प्रदिशः पृथक्। त्वयाहं सर्वा भूतानि पश्यानि देव्योषधे ॥
स्वर रहित पद पाठतिस्र: । दिव: । तिस्र: । पृथिवी । षट् । च । इमा: । प्रऽदिश: । पृथक् । त्वया । अहम् । सर्वा । भूतानि । पश्यानि । देवि । ओषधे ॥२०.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 20; मन्त्र » 2
Translation -
Three skies, three earths, and these six different regions of heaven; with your aid, O glorious herb, may I see all the beings.