अथर्ववेद - काण्ड 4/ सूक्त 23/ मन्त्र 2
सूक्त - मृगारः
देवता - प्रचेता अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यथा॑ ह॒व्यं वह॑सि जातवेदो॒ यथा॑ य॒ज्ञं क॒ल्पय॑सि प्रजा॒नन्। ए॒वा दे॒वेभ्यः॑ सुम॒तिं न॒ आ व॑ह॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठयथा॑ । ह॒व्यम् । वह॑सि । जा॒त॒ऽवे॒द॒: । यथा॑ । य॒ज्ञम् । क॒ल्पय॑सि । प्र॒ऽजा॒नन् । ए॒व । दे॒वेभ्य॑: । सु॒ऽम॒तिम् । न॒: । आ । व॒ह॒ । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२३.२॥
स्वर रहित मन्त्र
यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन्। एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठयथा । हव्यम् । वहसि । जातऽवेद: । यथा । यज्ञम् । कल्पयसि । प्रऽजानन् । एव । देवेभ्य: । सुऽमतिम् । न: । आ । वह । स: । न: । मुञ्चतु । अंहस: ॥२३.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 23; मन्त्र » 2
Translation -
O knower of all, as you carry the oblations and as you arrange the sacrifice knowing every detail, so may you convey the favour of the enlightened ones to us. As such, may he free us from sin.