Loading...
अथर्ववेद > काण्ड 4 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 23/ मन्त्र 5
    सूक्त - मृगारः देवता - प्रचेता अग्निः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    येन॒ ऋष॑यो ब॒लमद्यो॑तयन्यु॒जा येनासु॑राणा॒मयु॑वन्त मा॒याः। येना॒ग्निना॑ प॒णीनिन्द्रो॑ जि॒गाय॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

    स्वर सहित पद पाठ

    येन॑ । ऋष॑य: । ब॒लम् । अद्यो॑तयन् । यु॒जा । येन॑ । असु॑राणाम् । अयु॑वन्त । मा॒या: । येन॑ । अ॒ग्निना॑ । प॒णीन् । इन्द्र॑: । जि॒गाय॑ । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२३.५॥


    स्वर रहित मन्त्र

    येन ऋषयो बलमद्योतयन्युजा येनासुराणामयुवन्त मायाः। येनाग्निना पणीनिन्द्रो जिगाय स नो मुञ्चत्वंहसः ॥

    स्वर रहित पद पाठ

    येन । ऋषय: । बलम् । अद्योतयन् । युजा । येन । असुराणाम् । अयुवन्त । माया: । येन । अग्निना । पणीन् । इन्द्र: । जिगाय । स: । न: । मुञ्चतु । अंहस: ॥२३.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 23; मन्त्र » 5

    Translation -
    With whom as a friend the seers (the Rishis) showed their strength; with whom the enlightened ones broke through the wiles (maya) of the self-seekers; with whom, the fire-divine, the resplendent self wins over the barterers (pani). As such, may he free us from sin.

    इस भाष्य को एडिट करें
    Top