अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 4
यस्य॑ व॒शास॑ ऋष॒भास॑ उ॒क्षणो॒ यस्मै॑ मी॒यन्ते॒ स्वर॑वः स्व॒र्विदे॑। यस्मै॑ शु॒क्रः पव॑ते॒ ब्रह्म॑शुम्भितः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठयस्य॑ । व॒शास॑: । ऋ॒ष॒भास॑: । उक्ष॒ण:॑ । यस्मै॑ । मी॒यन्ते॑ । स्वर॑व:। स्व॒:ऽविदे॑ । यस्मै॑ । शु॒क्र: । पव॑ते । ब्रह्म॑ऽशुम्भित: । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.४॥
स्वर रहित मन्त्र
यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे। यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठयस्य । वशास: । ऋषभास: । उक्षण: । यस्मै । मीयन्ते । स्वरव:। स्व:ऽविदे । यस्मै । शुक्र: । पवते । ब्रह्मऽशुम्भित: । स: । न: । मुञ्चतु । अंहस: ॥२४.४॥
अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 4
Translation -
He, who is the possessor of benign cows, bulls and oxen; for whom, the bestower of light, sacrificial posts are set up; for whom the devotional bliss, consecrated with prayers, is made pure; as such, may He free us from sin.