अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 1
सूक्त - मृगारः
देवता - इन्द्रः
छन्दः - शक्वरीगर्भा पुरःशक्वरी त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
इन्द्र॑स्य मन्महे॒ शश्व॒दिद॑स्य मन्महे वृत्र॒घ्न स्तोमा॒ उप॑ मे॒म आगुः॑। यो दा॒शुषः॑ सु॒कृतो॒ हव॒मेति॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठइन्द्र॑स्य । म॒न्म॒हे॒ । शश्व॑त् । इत् । अ॒स्य॒ । म॒न्म॒हे॒ । वृ॒त्र॒ऽघ्न: । स्तोमा॑: । उप॑ । मा॒ । इ॒मे । आ । अ॒गु॒: । य: । दा॒शुष॑: । सु॒ऽकृत॑: । हव॑म् । एति॑ । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.१॥
स्वर रहित मन्त्र
इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः। यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठइन्द्रस्य । मन्महे । शश्वत् । इत् । अस्य । मन्महे । वृत्रऽघ्न: । स्तोमा: । उप । मा । इमे । आ । अगु: । य: । दाशुष: । सुऽकृत: । हवम् । एति । स: । न: । मुञ्चतु । अंहस: ॥२४.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 1
Subject - Indra
Translation -
We meditate on the resplendent Lord, surely we meditate on Him, the killer of the evil, These praise-verses have come to me. He, who comes at the call of the donor and the virtuous. As such may He free us from sin. (amhasah)