अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 3
सूक्त - मृगारः
देवता - वायुः, सविता
छन्दः - अतिशक्वरीगर्भा जगती
सूक्तम् - पापमोचन सूक्त
तव॑ व्र॒ते नि वि॑शन्ते॒ जना॑स॒स्त्वय्युदि॑ते॒ प्रेर॑ते चित्रभानो। यु॒वं वा॑यो सवि॒ता च॒ भुव॑नानि रक्षथ॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठतव॑ । व्र॒ते । नि । वि॒श॒न्ते॒ । जना॑स: । त्वयि॑ । उत्ऽइ॑ते । प्र । ई॒र॒ते॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । यु॒वम् । वा॒यो॒ इति॑ । स॒वि॒ता । च॒ । भुव॑नानि । र॒क्ष॒थ॒: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.३॥
स्वर रहित मन्त्र
तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो। युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठतव । व्रते । नि । विशन्ते । जनास: । त्वयि । उत्ऽइते । प्र । ईरते । चित्रभानो इति चित्रऽभानो । युवम् । वायो इति । सविता । च । भुवनानि । रक्षथ: । तौ । न: । मुञ्चतम् । अंहस: ॥२५.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 3
Translation -
O Lord of beauteous lustre, in conformity with your course, men go in (for rest) and at your rising they move about. Both of you, O sun and O wind, protect all the beings. As such, may both of you free us from sin.