Loading...
अथर्ववेद > काण्ड 4 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 3
    सूक्त - मृगारः देवता - वायुः, सविता छन्दः - अतिशक्वरीगर्भा जगती सूक्तम् - पापमोचन सूक्त

    तव॑ व्र॒ते नि वि॑शन्ते॒ जना॑स॒स्त्वय्युदि॑ते॒ प्रेर॑ते चित्रभानो। यु॒वं वा॑यो सवि॒ता च॒ भुव॑नानि रक्षथ॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    तव॑ । व्र॒ते । नि । वि॒श॒न्ते॒ । जना॑स: । त्वयि॑ । उत्ऽइ॑ते । प्र । ई॒र॒ते॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । यु॒वम् । वा॒यो॒ इति॑ । स॒वि॒ता । च॒ । भुव॑नानि । र॒क्ष॒थ॒: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.३॥


    स्वर रहित मन्त्र

    तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो। युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    तव । व्रते । नि । विशन्ते । जनास: । त्वयि । उत्ऽइते । प्र । ईरते । चित्रभानो इति चित्रऽभानो । युवम् । वायो इति । सविता । च । भुवनानि । रक्षथ: । तौ । न: । मुञ्चतम् । अंहस: ॥२५.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 3

    Translation -
    O Lord of beauteous lustre, in conformity with your course, men go in (for rest) and at your rising they move about. Both of you, O sun and O wind, protect all the beings. As such, may both of you free us from sin.

    इस भाष्य को एडिट करें
    Top