अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 7
सूक्त - मृगारः
देवता - वायुः, सविता
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - पापमोचन सूक्त
उ॒प श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धाम॑न्नस्थिरन्। स्तौमि॑ दे॒वं स॑वि॒तारं॑ च वा॒युं तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठउप॑ । श्रेष्ठा॑: । न॒: । आ॒ऽशिष॑: । दे॒वयो॑: । धाम॑न् । अ॒स्थि॒र॒न् । स्तौमि॑ । दे॒वम् । स॒वि॒तार॑म् । च॒ । वा॒युम् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.७॥
स्वर रहित मन्त्र
उप श्रेष्ठा न आशिषो देवयोर्धामन्नस्थिरन्। स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठउप । श्रेष्ठा: । न: । आऽशिष: । देवयो: । धामन् । अस्थिरन् । स्तौमि । देवम् । सवितारम् । च । वायुम् । तौ । न: । मुञ्चतम् । अंहस: ॥२५.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 7
Translation -
In the domain of these two bounties of Nature, the best of the blessings have unto us. I praise the divine impeller the sun and the elemental wind. As such, may both of them free us from sin.