Loading...
अथर्ववेद > काण्ड 4 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 7
    सूक्त - मृगारः देवता - वायुः, सविता छन्दः - पथ्यापङ्क्तिः सूक्तम् - पापमोचन सूक्त

    उ॒प श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धाम॑न्नस्थिरन्। स्तौमि॑ दे॒वं स॑वि॒तारं॑ च वा॒युं तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    उप॑ । श्रेष्ठा॑: । न॒: । आ॒ऽशिष॑: । दे॒वयो॑: । धाम॑न् । अ॒स्थि॒र॒न् । स्तौमि॑ । दे॒वम् । स॒वि॒तार॑म् । च॒ । वा॒युम् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.७॥


    स्वर रहित मन्त्र

    उप श्रेष्ठा न आशिषो देवयोर्धामन्नस्थिरन्। स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    उप । श्रेष्ठा: । न: । आऽशिष: । देवयो: । धामन् । अस्थिरन् । स्तौमि । देवम् । सवितारम् । च । वायुम् । तौ । न: । मुञ्चतम् । अंहस: ॥२५.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 7

    Translation -
    In the domain of these two bounties of Nature, the best of the blessings have unto us. I praise the divine impeller the sun and the elemental wind. As such, may both of them free us from sin.

    इस भाष्य को एडिट करें
    Top