अथर्ववेद - काण्ड 4/ सूक्त 3/ मन्त्र 6
सूक्त - अथर्वा
देवता - रुद्रः, व्याघ्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
मू॒र्णा मृ॒गस्य॒ दन्ता॒ अपि॑शीर्णा उ पृ॒ष्टयः॑। नि॒म्रुक्ते॑ गो॒धा भ॑वतु नी॒चाय॑च्छश॒युर्मृ॒गः ॥
स्वर सहित पद पाठमू॒र्णा: । मृ॒गस्य॑ । दन्ता॑: । अपि॑ऽशीर्णा: । ऊं॒ इति॑ । पृ॒ष्टय॑: । नि॒ऽम्रुक् । ते॒ । गो॒धा । भ॒व॒तु॒ । नी॒चा । अ॒य॒त् । श॒श॒यु: । मृ॒ग: ॥३.६॥
स्वर रहित मन्त्र
मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः। निम्रुक्ते गोधा भवतु नीचायच्छशयुर्मृगः ॥
स्वर रहित पद पाठमूर्णा: । मृगस्य । दन्ता: । अपिऽशीर्णा: । ऊं इति । पृष्टय: । निऽम्रुक् । ते । गोधा । भवतु । नीचा । अयत् । शशयु: । मृग: ॥३.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 3; मन्त्र » 6
Translation -
May the teeth of the beast be worn out; may his horns, and his ribs also be weakened. O traveller, may the alligator keep away from your view and may the beast, that sleeps in the day, pass by the path far below.