Loading...
अथर्ववेद > काण्ड 4 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 35/ मन्त्र 4
    सूक्त - प्रजापतिः देवता - अतिमृत्युः छन्दः - जगती सूक्तम् - मृत्युसंतरण सूक्त

    यस्मा॒न्मासा॒ निर्मि॑तास्त्रिं॒शद॑राः संवत्स॒रो यस्मा॒न्निर्मि॑तो॒ द्वाद॑शारः। अ॑होरा॒त्रा यं प॑रि॒यन्तो॒ नापुस्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥

    स्वर सहित पद पाठ

    यस्मा॑त् । मासा॑: । नि:ऽमि॑ता । त्रिं॒शत्ऽअ॑रा: । स॒म्ऽव॒त्स॒र: । यस्मा॑त् । नि:ऽर्मि॑त: । द्वाद॑शऽअर: । अ॒हो॒रा॒त्रा: । यम् । प॒रि॒ऽयन्त॑: । न । आ॒पु: । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.४॥


    स्वर रहित मन्त्र

    यस्मान्मासा निर्मितास्त्रिंशदराः संवत्सरो यस्मान्निर्मितो द्वादशारः। अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम् ॥

    स्वर रहित पद पाठ

    यस्मात् । मासा: । नि:ऽमिता । त्रिंशत्ऽअरा: । सम्ऽवत्सर: । यस्मात् । नि:ऽर्मित: । द्वादशऽअर: । अहोरात्रा: । यम् । परिऽयन्त: । न । आपु: । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥३५.४॥

    अथर्ववेद - काण्ड » 4; सूक्त » 35; मन्त्र » 4

    Translation -
    Out of which the thirty-spoked months were fashioned; out of which the twelve-spoked cycle of the year was fashioned; whom the circling days and nights could not.overtake; with that odana (cooked rice-mess) may I cross over death.

    इस भाष्य को एडिट करें
    Top