अथर्ववेद - काण्ड 4/ सूक्त 38/ मन्त्र 7
सूक्त - बादरायणिः
देवता - वाजिनीवान् ऋषभः
छन्दः - त्र्यवसाना पञ्चपदानुष्टुब्गर्भा पुरउपरिष्टाज्ज्योतिष्मती जगती
सूक्तम् - वाजिनीवान् ऋषभ सूक्त
अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्। अ॒यं घा॒सो अ॒यं व्र॒ज इ॒ह व॒त्सां नि ब॑ध्नीमः। य॑थाना॒म व॑ ईश्महे॒ स्वाहा॑ ॥
स्वर सहित पद पाठअ॒न्तरि॑क्षेण । स॒ह । वा॒जि॒नी॒ऽव॒न् । क॒र्कीम् । व॒त्साम् । इ॒ह । र॒क्ष॒ । वा॒जि॒न् । अ॒यम् । घा॒स: । अ॒यम् । व्र॒ज: । इ॒ह । व॒त्साम् । नि । ब॒ध्नी॒म॒: । य॒था॒ऽना॒म् । व॒: । ई॒श्म॒हे॒ । स्वाहा॑ ॥३८.७॥
स्वर रहित मन्त्र
अन्तरिक्षेण सह वाजिनीवन्कर्कीं वत्सामिह रक्ष वाजिन्। अयं घासो अयं व्रज इह वत्सां नि बध्नीमः। यथानाम व ईश्महे स्वाहा ॥
स्वर रहित पद पाठअन्तरिक्षेण । सह । वाजिनीऽवन् । कर्कीम् । वत्साम् । इह । रक्ष । वाजिन् । अयम् । घास: । अयम् । व्रज: । इह । वत्साम् । नि । बध्नीम: । यथाऽनाम् । व: । ईश्महे । स्वाहा ॥३८.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 38; मन्त्र » 7
Translation -
Along with the air, O possessor of powerful rays, O mighty one, may you preserve this white she-calf here. Here is this fodder. Here is this cow-pen. Here we ‘bind this she-calf carefully. According to names, we are enriched by you. Svaha. (Hail !).