Loading...
अथर्ववेद > काण्ड 4 > सूक्त 38

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 38/ मन्त्र 3
    सूक्त - बादरायणिः देवता - अप्सराः छन्दः - त्र्यवसाना षट्पदा जगती सूक्तम् - वाजिनीवान् ऋषभ सूक्त

    यायैः॑ परि॒नृत्य॑त्या॒ददा॑ना कृ॒तं ग्लहा॑त्। सा नः॑ कृ॒तानि॑ सीष॒ती प्र॒हामा॑प्नोतु मा॒यया॑। सा नः॒ पय॑स्व॒त्यैतु॒ मा नो॑ जैषुरि॒दं धन॑म् ॥

    स्वर सहित पद पाठ

    या । अयै॑: । प॒रि॒ऽनृत्य॑ति । आ॒ऽददा॑ना । कृ॒तम् । ग्लहा॑त् । सा । न॒: । कृ॒तानि॑ । सी॒ष॒ती । प्र॒ऽहाम् । आ॒प्नो॒तु॒ । मा॒यया॑ । सा । न॒: । पय॑स्वती । आ । ए॒तु॒ । मा । न॒: । जै॒षु॒ । इ॒दम् । धन॑म् ॥३८.३॥


    स्वर रहित मन्त्र

    यायैः परिनृत्यत्याददाना कृतं ग्लहात्। सा नः कृतानि सीषती प्रहामाप्नोतु मायया। सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥

    स्वर रहित पद पाठ

    या । अयै: । परिऽनृत्यति । आऽददाना । कृतम् । ग्लहात् । सा । न: । कृतानि । सीषती । प्रऽहाम् । आप्नोतु । मायया । सा । न: । पयस्वती । आ । एतु । मा । न: । जैषु । इदम् । धनम् ॥३८.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 38; मन्त्र » 3

    Translation -
    She (apsaras), who dances all around with dice (ayas), taking to herself the winning stakes from the pool, may she, trying to win stakes for the wager with her skill (mayaya), obtain success. May she, rich with milk, come to us. May others not win these riches from us. (Apsaras are intimately connected with gambling with dice. - Griffith).

    इस भाष्य को एडिट करें
    Top