अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 10
सूक्त - अङ्गिराः
देवता - जातवेदाः
छन्दः - त्रिष्टुप्
सूक्तम् - सन्नति सूक्त
हृ॒दा पू॒तं मन॑सा जातवेदो॒ विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। स॒प्तास्या॑नि॒ तव॑ जातवेद॒स्तेभ्यो॑ जुहोमि॒ स जु॑षस्व ह॒व्यम् ॥
स्वर सहित पद पाठहृ॒दा । पू॒तम् । मन॑सा । जा॒त॒ऽवे॒द॒: । विश्वा॑नि । दे॒व॒ । व॒युना॑नि । वि॒द्वान् । स॒प्त । आ॒स्या᳡नि । तव॑ । जा॒त॒ऽवे॒द॒: । तेभ्य॑: । जु॒हो॒मि॒ । स: । जु॒ष॒स्व॒ । ह॒व्यम् ॥३९.१०॥
स्वर रहित मन्त्र
हृदा पूतं मनसा जातवेदो विश्वानि देव वयुनानि विद्वान्। सप्तास्यानि तव जातवेदस्तेभ्यो जुहोमि स जुषस्व हव्यम् ॥
स्वर रहित पद पाठहृदा । पूतम् । मनसा । जातऽवेद: । विश्वानि । देव । वयुनानि । विद्वान् । सप्त । आस्यानि । तव । जातऽवेद: । तेभ्य: । जुहोमि । स: । जुषस्व । हव्यम् ॥३९.१०॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 10
Translation -
O knower of all beings, O Lord, you know all the actions and conducts (of men). O knower of all, sevén are your mouths. To them, I offer oblations purified with heart and mind. As such, may you be pleased with and enjoy this oblation.