अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 2
सूक्त - अङ्गिराः
देवता - पृथिवी
छन्दः - त्रिपदा महाबृहती
सूक्तम् - सन्नति सूक्त
पृ॑थि॒वी धे॒नुस्तस्या॑ अ॒ग्निर्व॒त्सः। सा मे॒ऽग्निना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम्। आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥
स्वर सहित पद पाठपृ॒थि॒वी । धे॒नु: । तस्या॑: । अ॒ग्नि: । व॒त्स: । सा । मे॒ । अ॒ग्निना॑ । व॒त्सेन॑ । इष॑म् । ऊर्ज॑म् । काम॑म् । दु॒हा॒म् । आयु॑: । प्र॒थ॒मम् । प्र॒ऽजाम् । पोष॑म् । र॒यिम् । स्वाहा॑ ॥३९.२॥
स्वर रहित मन्त्र
पृथिवी धेनुस्तस्या अग्निर्वत्सः। सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम्। आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥
स्वर रहित पद पाठपृथिवी । धेनु: । तस्या: । अग्नि: । वत्स: । सा । मे । अग्निना । वत्सेन । इषम् । ऊर्जम् । कामम् । दुहाम् । आयु: । प्रथमम् । प्रऽजाम् । पोषम् । रयिम् । स्वाहा ॥३९.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 2
Translation -
Earth is milch-cow; the fire-divine is her calf. May she, with the fire-divine as her calf, yield milk tó me as food, vigour, fulfilment of my desires, long-life (as the foremost thing), ‘offspring, nourishment and riches. Sváhá. (Hail !)