अथर्ववेद - काण्ड 4/ सूक्त 4/ मन्त्र 5
अ॒पां रसः॑ प्रथम॒जोऽथो॒ वन॒स्पती॑नाम्। उ॒त सोम॑स्य॒ भ्राता॑स्यु॒तार्शम॑सि॒ वृष्ण्य॑म् ॥
स्वर सहित पद पाठअ॒पाम् । रस॑: । प्र॒थ॒म॒ऽज: । अथो॒ इति॑ । वन॒स्पती॑नाम् । उ॒त । सोम॑स्य । भ्राता॑ । अ॒सि॒ । उ॒त । आ॒र्शम् । अ॒सि॒ । वृष्ण्य॑म् ॥४.५॥
स्वर रहित मन्त्र
अपां रसः प्रथमजोऽथो वनस्पतीनाम्। उत सोमस्य भ्रातास्युतार्शमसि वृष्ण्यम् ॥
स्वर रहित पद पाठअपाम् । रस: । प्रथमऽज: । अथो इति । वनस्पतीनाम् । उत । सोमस्य । भ्राता । असि । उत । आर्शम् । असि । वृष्ण्यम् ॥४.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 4; मन्त्र » 5
Translation -
You are the first born sap of waters, and of the forest-plants, you are the brother of Soma (medicinal herb) and also the virility of the stag.