अथर्ववेद - काण्ड 4/ सूक्त 4/ मन्त्र 1
य त्वा॑ गन्ध॒र्वो अख॑न॒द्वरु॑णाय मृ॒तभ्र॑जे। तां त्वा॑ व॒यं ख॑नाम॒स्योष॑धिं शेप॒हर्ष॑णीम् ॥
स्वर सहित पद पाठयाम् । त्वा॒ । ग॒न्ध॒र्व: । अख॑नत् । वरु॑णाय । मृ॒तऽभ्र॑जे । ताम् । त्वा॒ । व॒यम् । ख॒ना॒म॒सि॒ । ओष॑धिम् । शे॒प॒:ऽहर्ष॑णीम् ॥४.१॥
स्वर रहित मन्त्र
य त्वा गन्धर्वो अखनद्वरुणाय मृतभ्रजे। तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥
स्वर रहित पद पाठयाम् । त्वा । गन्धर्व: । अखनत् । वरुणाय । मृतऽभ्रजे । ताम् । त्वा । वयम् । खनामसि । ओषधिम् । शेप:ऽहर्षणीम् ॥४.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 4; मन्त्र » 1
Subject - Vanaspati - Some divinities
Translation -
You whom the agriculturists have dug up for the venerable king, who lost his virility, O medicinal herb, we dig you up, that are penis-erecting. (Sepa-harsanim or aphrodisiac).