Loading...
अथर्ववेद > काण्ड 4 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 5/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - वृषभः, स्वापनम् छन्दः - अनुष्टुप् सूक्तम् - स्वापन सूक्त

    स्वप्तु॑ मा॒ता स्वप्तु॑ पि॒ता स्वप्तु॒ श्वा स्वप्तु॑ वि॒श्पतिः॑। स्वप॑न्त्वस्यै ज्ञा॒तयः॒ स्वप्त्व॒यम॒भितो॒ जनः॑ ॥

    स्वर सहित पद पाठ

    स्वप्तु॑ । मा॒ता । स्वप्तु॑ । पि॒ता । स्वप्तु॑ । श्वा । स्वप्तु॑ । वि॒श्पति॑: । स्वप॑न्तु । अ॒स्यै॒ । ज्ञा॒तय॑: । स्वप्तु॑ । अ॒यम् । अ॒भित॑: । जन॑: ॥५.६॥


    स्वर रहित मन्त्र

    स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः। स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः ॥

    स्वर रहित पद पाठ

    स्वप्तु । माता । स्वप्तु । पिता । स्वप्तु । श्वा । स्वप्तु । विश्पति: । स्वपन्तु । अस्यै । ज्ञातय: । स्वप्तु । अयम् । अभित: । जन: ॥५.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 5; मन्त्र » 6

    Translation -
    May the mother sleep; may the father sleep; may the watch-dog sleep; may the house-holder sleep; may her kinsfolk sleep; and may all these-people around her be bulled to sleep (sleep as well). (Cf. Rg. VII.5.5)

    इस भाष्य को एडिट करें
    Top