Loading...
अथर्ववेद > काण्ड 5 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 10/ मन्त्र 8
    सूक्त - ब्रह्मा देवता - वास्तोष्पतिः छन्दः - पुरोधृत्यनुष्टुब्गर्भा पराष्टित्र्यवसाना चतुष्पदातिजगती सूक्तम् - आत्मा रक्षा सूक्त

    बृ॑ह॒ता मन॒ उप॑ ह्वये मात॒रिश्व॑ना प्राणापा॒नौ। सूर्या॒च्चक्षु॑र॒न्तरि॑क्षा॒च्छ्रोत्रं॑ पृथि॒व्याः शरी॑रम्। सर॑स्वत्या॒ वाच॒मुप॑ ह्वयामहे मनो॒युजा॑ ॥

    स्वर सहित पद पाठ

    बृ॒ह॒ता । मन॑: ।उप॑ । ह्व॒ये॒ । मा॒त॒रिश्व॑ना । प्रा॒णा॒पा॒नौ । सूर्या॑त् । चक्षु॑:। अ॒न्तरि॑क्षात् । श्रोत्र॑म् । पृ॒थि॒व्या: । शरी॑रम् । सर॑स्वत्या: । वाच॑म् । उप॑ । ह्व॒या॒म॒हे॒ । म॒न॒:ऽयुजा॑ ॥१०.८॥


    स्वर रहित मन्त्र

    बृहता मन उप ह्वये मातरिश्वना प्राणापानौ। सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम्। सरस्वत्या वाचमुप ह्वयामहे मनोयुजा ॥

    स्वर रहित पद पाठ

    बृहता । मन: ।उप । ह्वये । मातरिश्वना । प्राणापानौ । सूर्यात् । चक्षु:। अन्तरिक्षात् । श्रोत्रम् । पृथिव्या: । शरीरम् । सरस्वत्या: । वाचम् । उप । ह्वयामहे । मन:ऽयुजा ॥१०.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 10; मन्त्र » 8

    Translation -
    I ask for the mind from the great one, in-breath and outbreath from the atmospheric wind, O sight from the sun, body from the earth. We ask for the speech full of thought from the learning divine.

    इस भाष्य को एडिट करें
    Top