अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 12
सूक्त - चातनः
देवता - जातवेदाः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - रक्षोघ्न सूक्त
स॒माह॑र जातवेदो॒ यद्धृ॒तं यत्परा॑भृतम्। गात्रा॑ण्यस्य वर्धन्तामं॒शुरि॒वा प्या॑यताम॒यम् ॥
स्वर सहित पद पाठस॒म्ऽआह॑र । जा॒त॒ऽवे॒द॒: । यत् । हृ॒तम् । यत् । परा॑ऽभृतम् । गात्रा॑णि । अ॒स्य॒ । व॒र्ध॒न्ता॒म् । अं॒शु:ऽइ॑व । आ । प्या॒य॒ता॒म् । अ॒यम् ॥२९.१२॥
स्वर रहित मन्त्र
समाहर जातवेदो यद्धृतं यत्पराभृतम्। गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥
स्वर रहित पद पाठसम्ऽआहर । जातऽवेद: । यत् । हृतम् । यत् । पराऽभृतम् । गात्राणि । अस्य । वर्धन्ताम् । अंशु:ऽइव । आ । प्यायताम् । अयम् ॥२९.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 12
Translation -
O knower of all the born organisms, may you bring (gather), again what has beén robbed and what has been taken away. May the limbs of this person grow and may this person swell like a tendril of Soma plant (or the rays of moon). (Soma = moon, also a rare herb or creeper)