Loading...
अथर्ववेद के काण्ड - 5 के सूक्त 29 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 29/ मन्त्र 12
    सूक्त - चातनः देवता - जातवेदाः छन्दः - भुरिगनुष्टुप् सूक्तम् - रक्षोघ्न सूक्त
    27

    स॒माह॑र जातवेदो॒ यद्धृ॒तं यत्परा॑भृतम्। गात्रा॑ण्यस्य वर्धन्तामं॒शुरि॒वा प्या॑यताम॒यम् ॥

    स्वर सहित पद पाठ

    स॒म्ऽआह॑र । जा॒त॒ऽवे॒द॒: । यत् । हृ॒तम् । यत् । परा॑ऽभृतम् । गात्रा॑णि । अ॒स्य॒ । व॒र्ध॒न्ता॒म् । अं॒शु:ऽइ॑व । आ । प्या॒य॒ता॒म् । अ॒यम् ॥२९.१२॥


    स्वर रहित मन्त्र

    समाहर जातवेदो यद्धृतं यत्पराभृतम्। गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥

    स्वर रहित पद पाठ

    सम्ऽआहर । जातऽवेद: । यत् । हृतम् । यत् । पराऽभृतम् । गात्राणि । अस्य । वर्धन्ताम् । अंशु:ऽइव । आ । प्यायताम् । अयम् ॥२९.१२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 12
    Acknowledgment

    हिन्दी (1)

    विषय

    शत्रुओं और रोगों के नाश का उपदेश।

    पदार्थ

    (जातवेदः) हे विद्या में प्रसिद्ध ! उसे ! (समाहर) भर दे (यत्) जो कुछ (हृतम्) हर लिया गया, अथवा (यत्) जो कुछ (पराभृतम्) हटाया गया है। (अस्य) इस [मनुष्य] के (गात्राणि) सब अङ्ग (वर्धन्ताम्) बढ़ें। (अयम्) यह पुरुष (अंशुः इव) वृक्ष के अङ्कुर के समान (आ प्यायताम्) बढ़ता रहे ॥१२॥

    भावार्थ

    सद्वैद्य रोगों को हटाकर प्राणियों को स्वस्थ रक्खें ॥१२॥

    टिप्पणी

    १२−(समाहर) सम्यगानय पूरय (जातवेदः) प्रसिद्धविद्य (यत्) (हृतम्) गृहीतम् (यत्) (पराभृतम्) दूरे हृतम् (गात्राणि) अ० १।१२।४। गम्लृ−त्रन्, मस्य आकारः। अङ्गानि (अस्य) पुरुषस्य (वर्धन्ताम्) प्रवृद्धानि भवन्तु (अंशुः) मृगय्वादयश्च। उ० १।३७। इति अंश विभाजने−कु। वृक्षसूक्ष्माङ्कुरः (इव) यथा (आ) समन्तात् (प्यायताम्) प्रवृद्धो भवतु (अयम्) ॥

    इंग्लिश (1)

    Subject

    Destruction of Germs and Insects

    Meaning

    O Jataveda, recover and consolidate whatever has been lost and robbed away. Let parts of the body system recover and grow like filaments of the lotus and be whole as phases of the moon. (The mantra suggests the possibility of the regeneration of vital organs also.)

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १२−(समाहर) सम्यगानय पूरय (जातवेदः) प्रसिद्धविद्य (यत्) (हृतम्) गृहीतम् (यत्) (पराभृतम्) दूरे हृतम् (गात्राणि) अ० १।१२।४। गम्लृ−त्रन्, मस्य आकारः। अङ्गानि (अस्य) पुरुषस्य (वर्धन्ताम्) प्रवृद्धानि भवन्तु (अंशुः) मृगय्वादयश्च। उ० १।३७। इति अंश विभाजने−कु। वृक्षसूक्ष्माङ्कुरः (इव) यथा (आ) समन्तात् (प्यायताम्) प्रवृद्धो भवतु (अयम्) ॥

    Top