Loading...
अथर्ववेद के काण्ड - 5 के सूक्त 29 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 29/ मन्त्र 14
    सूक्त - चातनः देवता - जातवेदाः छन्दः - चतुष्पदा पराबृहती ककुम्मत्यनुष्टुप् सूक्तम् - रक्षोघ्न सूक्त
    28

    ए॒तास्ते॑ अग्ने स॒मिधः॑ पिशाच॒जम्भ॑नीः। तास्त्वं जु॑षस्व॒ प्रति॑ चैना गृहाण जातवेदः ॥

    स्वर सहित पद पाठ

    ए॒ता: । ते॒ । अ॒ग्ने॒ । स॒म्ऽइध॑: । पि॒शा॒च॒ऽजम्भ॑नी: । ता: । त्वम् । जु॒ष॒स्व॒ । प्रति॑ । च॒ । ए॒ना॒: । गृ॒हा॒ण॒ । जा॒त॒ऽवे॒द॒: ॥२९.१४॥


    स्वर रहित मन्त्र

    एतास्ते अग्ने समिधः पिशाचजम्भनीः। तास्त्वं जुषस्व प्रति चैना गृहाण जातवेदः ॥

    स्वर रहित पद पाठ

    एता: । ते । अग्ने । सम्ऽइध: । पिशाचऽजम्भनी: । ता: । त्वम् । जुषस्व । प्रति । च । एना: । गृहाण । जातऽवेद: ॥२९.१४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 14
    Acknowledgment

    हिन्दी (1)

    विषय

    शत्रुओं और रोगों के नाश का उपदेश।

    पदार्थ

    (अग्ने) हे विद्वान् पुरुष ! (ते) तेरे (एताः) यह (समिधः) विद्यादि की प्रकाशक्रियायें (पिशाचजम्भनीः) मांसभक्षक [प्राणियों वा रोगों] की नाश करनेवाली हैं। (जातवेदः) हे विद्या में प्रसिद्ध ! (त्वम्) तू (ताः) उन से (जुषस्व) प्रसन्न हो, (च) और (एनाः) इनको (प्रति गृहाण) प्रतीति से अङ्गीकार कर ॥१४॥

    भावार्थ

    विद्वान् पुरुष विद्या द्वारा दुःखदायी प्राणी और रोगों का नाश करे और धर्मकार्य में सदा प्रवृत्त रहे ॥१४॥

    टिप्पणी

    १४−(एताः) प्रत्यक्षाः (ते) तव (अग्ने) विद्वन् (समिधः) विद्यादिप्रकाशक्रियाः (पिशाचजम्भनीः) मांसभक्षकानां प्राणिनां रोगाणां वा नाशयित्र्यः (ताः) समिधः (त्वम्) (जुषस्व) प्रीणीहि (प्रति) प्रतीत्य (च) (एनाः) समिधः (गृहाण) स्वीकुरु (जातवेदः) हे प्रसिद्धविद्य ॥

    इंग्लिश (1)

    Subject

    Destruction of Germs and Insects

    Meaning

    Agni, holy fire, these are your divine fuel sticks which burn and destroy life threatening forces of pollution and disease. O Jataveda, pray accept these into the lighted fire, love these, be happy and beneficent to us for health and purity.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १४−(एताः) प्रत्यक्षाः (ते) तव (अग्ने) विद्वन् (समिधः) विद्यादिप्रकाशक्रियाः (पिशाचजम्भनीः) मांसभक्षकानां प्राणिनां रोगाणां वा नाशयित्र्यः (ताः) समिधः (त्वम्) (जुषस्व) प्रीणीहि (प्रति) प्रतीत्य (च) (एनाः) समिधः (गृहाण) स्वीकुरु (जातवेदः) हे प्रसिद्धविद्य ॥

    Top