अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 10
ऋषी॑ बोधप्रतीबो॒धाव॑स्व॒प्नो यश्च॒ जागृ॑विः। तौ ते॑ प्रा॒णस्य॑ गो॒प्तारौ॒ दिवा॒ नक्तं॑ च जागृताम् ॥
स्वर सहित पद पाठऋषी॒ इति॑ । बो॒ध॒ऽप्र॒ती॒बो॒धौ । अ॒स्व॒प्न: । य: । च॒ । जागृ॑वि: । तौ । ते॒ । प्रा॒णस्य॑ । गो॒प्तारौ॑ । दिवा॑ । नक्त॑म् । च॒ । जा॒गृ॒ता॒म् ॥३०.१०॥
स्वर रहित मन्त्र
ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः। तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥
स्वर रहित पद पाठऋषी इति । बोधऽप्रतीबोधौ । अस्वप्न: । य: । च । जागृवि: । तौ । ते । प्राणस्य । गोप्तारौ । दिवा । नक्तम् । च । जागृताम् ॥३०.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 10
Translation -
Apprehension (bodha) and recognition (prati-bodhaa) are the two seers, never-sleeping and always awake. May those two, protectors of your life, keep awake day and night.