अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 9
सूक्त - चातनः
देवता - आयुः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - दीर्घायुष्य सूक्त
अ॑ङ्गभे॒दो अ॑ङ्गज्व॒रो यश्च॑ ते हृदयाम॒यः। यक्ष्मः॑ श्ये॒न इ॑व॒ प्राप॑प्तद्व॒चा सा॒ढः प॑रस्त॒राम् ॥
स्वर सहित पद पाठअ॒ङ्ग॒ऽभे॒द: । अ॒ङ्ग॒ऽज्व॒र: । य: । च॒ । ते॒ । हृ॒द॒य॒ऽआ॒म॒य: । यक्ष्म॑: । श्ये॒न:ऽइ॑व । प्र । अ॒प॒प्त॒त् । वा॒चा । सा॒ढ: । प॒र॒:ऽत॒राम् ॥३०.९॥
स्वर रहित मन्त्र
अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः। यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥
स्वर रहित पद पाठअङ्गऽभेद: । अङ्गऽज्वर: । य: । च । ते । हृदयऽआमय: । यक्ष्म: । श्येन:ऽइव । प्र । अपप्तत् । वाचा । साढ: । पर:ऽतराम् ॥३०.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 9
Translation -
Aching in the limbs, wasting of the limbs, the pain in the heart you were suffering from, and the consumption, has flown far away like a falcon forced by my potent words. (prapap-tad vaca)